3-2 parigrahapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-2 परिग्रहपटलम्

parigrahapaṭalam



tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṃ samāsataḥ ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ| sakṛtsarvasattvaparigrahaḥ| adhipatyaparigrahaḥ| upādānaparigrahaḥ| dīrghakālikaḥ| adīrghakālikaḥ| caramaśca parigrahaḥ|



prathama eva cittotpāde bodhisattvena sarvaḥ sattvadhātuḥ kalatrabhāvena parigṛhītaḥ| eṣāṃ mayā yathāśakti yathābalaṃ sarvākārahitasukhopasaṃhāraḥ karaṇīya iti| tathaiva ca karoti| ayaṃ bodhisattvasya sakṛt sarvasattvaparigrahaḥ|



svāmibhūtasya mātāpitṛputradāradāsīdāsakarmakarapauruṣeyaparigrahe rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṃjñā| sa ca tasminparigrahe parigrahānurūpayā kriyayā bodhisattvānurūpayā pravartate| mātāpitarañca kuśalamūle sanniyojayati vividhairupāyaiḥ| kālena ca kālaṃ pūjopasthānaṃ karoti| kṛtajñaśca bhavati kṛtavedī| cittānuvartakaśca mātāpitrorbhavati| dharmeṣvartheṣu tadvaśavartī| putradāradāsīdāsādīnāṃ kālena kālaṃ samyagbhaktaprāvaraṇamanuprayacchati| karmāntaiścaināṃ na bādhate| vyatikramañcaiṣāṃ kṣamate| glānānāñca samyakglānopasthānaṃ karoti| kuśale caināṃ sanniyojayati| kālena ca kālaṃ vaiśeṣikeṇa lābhena priyavāditayā copavatsayati na caiṣu dāsadāsīsaṃjñāṃ karoti| ātmavaccaināṃ viśeṣeṇa vā paripālayati| rājyajane punā rājabhūto bodhisattvaḥ adaṇḍenāśastreṇa rājyaṃ kārayati| dharmeṇa bhogānupasaṃharati| anvayāgatañca rājyaṃ paribhuṃkte| na pararāṣṭraṃ sahasā balenākrāmati| yathāśakti ca yathābalaṃ sattvān pāpānnivārayati| pitṛbhūtaśca bhavati prajānām| saṃvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām| anabhidrohī ca bhavati satyavādī ca| vadhabandhanadaṇḍanacchedanatāḍanādi-sattvotpīḍā vivarjitāḥ|



tatra samyaggaṇaparikarṣaṇaṃ bodhisattvasyopādānaparigraha ityucyate| sa dvābhyāṃ kāraṇābhyāṃ samyak pariṣadaṃ parigṛhṇāti| nirāmiṣacittena parigṛhṇāti| samyak ca svārthe prayojayati| na mithyāprayogeṇa vipratipādayati| sarvasmiṃśca parigrahe samacitto bhavati na pakṣapatitaḥ| na ca teṣāmantike dharmamātsaryaṃ karoti na cācāryamuṣṭim| na ca teṣāmantikādupasthānaparicaryāṃ pratyāśaṃsate| kuśalakāmatayā tu svayaṃ kurvatāṃ na nivārayati teṣāmeva-puṇyasambhāropacayanimittam kālaṃ ca prāpya svayamevateṣāmupasthānaparicaryākartā bhavati| avyutpannañcaiṣāmārthaṃ vyutpādayati| vyutpañca paryavadāpayati| utpannotpannañca saṃśayaṃ nāśayati| kaukṛtyañca prativinoda yati| gambhīraṃ cārthapadaṃ prajñayā pratividhya kālena kālaṃ saṃprakāśayati| samaduḥkhasukhī ca tairbhavati| ātmanaścāntikāt teṣāmarthe āmiṣahetoradhikena vyāpāreṇa samanvāgato bhavati| kālena ca kālameṣāṃvyatikrame samyakcodako bhavati| kālena ca nyāyenāvasādakaḥ| vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya| hīnāṃścainān rūpasmṛtivīryajñānādibhirna paribhavati| kālena ca kālaṃ teṣāṃ khedamanupraviśya yuktarūpaṃ dharmaṃ deśayati| kālena ca kālameṣāmālambane samyagavavādamanuprayacchati| vimardasahiṣṇuśca bhavatyasaṃkṣobhyaḥ| taiśca saha tulyavṛttasamācāro bhavatyadhiko vā [na] nyūnaḥ| lābhasatkāre ca niṣpṛho bhavati| kāruṇikaśca bhavati| anuddhataścācapalaśca śalīdṛṣṭyācārājīvasampannaśca bhavati| uttānamukhavarṇaśca [bhavati|] vigatabhṛkuṭiḥ peśalo madhurabhāṇī pūrvābhilāpī smitapūrvaṅgamaḥ| satatasamitamabhiyuktaśca bhavati| kuśalapakṣe| pramādakausīdyāpagataḥ| tathaiva pariṣado'nu śikṣaṇārthamātmaviśeṣatā-gamanatāyai ca| na ca bodhisattvaḥ sarvaṃ kālaṃ pariṣadupādānaṃ karoti| naiva na karoti| na cānyathā karoti|



tatra ye mṛduke paripāke vyavasthitāḥ sattvāste bodhisattvasya dīrghakālikamupādānamityucyante cireṇa kālena viśuiddhibhavyatayā|



ye punarmadhye paripāke vyavasthitāste'dīrghakālikamupādānamityucyante na cireṇa viśuddhibhavyatayā|



ye punaḥ sattvā adhimātre paripāke vyavasthitāste bodhisattvasya caramamupādānamityucyante tasminneva janmani viśuddhibhavyatayā| ityayaṃ ṣaḍvidhaḥ samyaksattvaparigraho bodhisattvānām| yena parigraheṇātītānāgatapratyutpannā bodhisattvāḥ sattvān parigṛhītavantaḥ parigrahīṣyanti parigṛhṇanti vā| punaḥ nāstyata uttari nāsto bhūyaḥ|



evañca samyaksattvaparigrahavṛttānāṃ bodhisattvānāṃ dvādaśasambādhasaṃkaṭaprāptayo veditavyāḥ| tāsu ca vicakṣaṇena bodhisattvena bhavitavyam| vyatikramavyavasthiteṣu sattveṣu yudi vā bādhanaṃ yadi vā'dhyupekṣaṇā bodhisattvasya saṃbādhasaṃkaṭaprāptiḥ kaṭukena ca prayogeṇa sattve samudācāraḥ svasya cāśayasya kleśārakṣāsambādhasaṃkaṭaprāptiḥ| alpake ca deyadharme saṃvidyamāne bahūnāṃ yācakānāṃ sammukhībhāvo yācanāya saṃbādhasaṃkaṭaprāptiḥ| ekātmakasya cāsya bahūnāṃ sattvānāṃ kṛtyeṣu vicitreṣūtpanneṣu sahāyībhāvayācanā saṃbādhasaṃkaṭaprāptiḥ| pramādasthānīyā ca śubhā laukikī samāpattirdevalokotpattiścākarmaṇyacetasaḥ saṃbādhasaṃkaṭaprāptiḥ| sattvārthakriyārthinaśca sattvārthakaraṇāsamarthatā saṃbādhasaṃkaṭaprāptiḥ| mūḍhaśaṭhakhaṭhuṃkeṣu sattveṣu dharmasya deśanā vādhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ| saṃsāre ca nityakālaṃ doṣadarśanaṃ saṃsārāparityāgaśca saṃbādhasaṃkaṭaprāptiḥ| aviśuddhe'dhyāśaye muṣitasmṛte maraṇaṃ saṃbādhasaṃkaṭaprāptiḥ| aviśuddhe cādhyāṣaye parairagrasya parama-priyasya vastuno yācanā saṃbādhasaṃkaṭaprāptiḥ nānādhibhinnamatānāṃ nānādhimuktikānāṃ sattvānāṃ saṃjñaptikā adhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ| ātyantikaścāpramādaḥ karaṇīyaḥ kleśāśca sarveṇa sarvaṃ na prahātavya iti saṃbādhasaṃkaṭaprāptiḥ| evaṃ saṃbādhasaṃkaṭaprāptena bodhisattve kvacidgurulāghavaṃ lakṣayitvā tathaiva prayoktavyam kvacitpudgalapravicayaḥ karaṇīyaḥ| kvaciddhairyamālambya hetuṃ samādāya vartitavyam| samyak praṇidhānāni ca karaṇīyāni| kvaciccittasya prasaro na deyaḥ| kvacittīvraṃ pratisaṃkhyānamupasthāpyākhinnena kṣamena bhavitavyam| kvacid upekṣakeṇa bhavitavyam| kvacidārabdhavīryeṇa ātaptakāriṇā bhavitavyam| kvacidupāyakuśalena bhavitavyam| evaṃ samyak pratipakṣakuśalo bodhisattvaḥ sarvasaṃbādhasaṃkaṭaprāptisammukhībhāve'pi na viṣīdati samyakcātmānaṃ pariharati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne parigrahapaṭalaṃ dvitīyam|